top of page

Sri Shani Ashtothram

nīlāñjana samābhāsaṃ ravi putraṃ yamāgrajam
chāyā mārtāṇḍa saṃbhūtaṃ taṃ namāmi śanīśvaraṃ

1.    oṃ śanaiś-carāya namaḥ
2.    oṃ śāntāya namaḥ
3.    oṃ sarvā-bhīṣṭa-pradāyine namaḥ
4.    oṃ śaraṇyāya namaḥ
5.    oṃ vareṇyāya namaḥ
6.    oṃ sarveśāya namaḥ
7.    oṃ saumyāya namaḥ
8.    oṃ sura-vandyāya namaḥ
9.    oṃ sura-loka vihāriṇe namaḥ
10.    oṃ sukhā-sano paviṣṭāya namaḥ
11.    oṃ sundarāya namaḥ
12.    oṃ ghanāya namaḥ
13.    oṃ ghana-rūpāya namaḥ
14.    oṃ ghanā-bharaṇa dhāriṇe namaḥ
15.    oṃ ghana-sāra vilepāya namaḥ
16.    oṃ khadyotāya namaḥ
17.    oṃ mandāya namaḥ
18.    oṃ manda-ceṣṭāya namaḥ
19.    oṃ mahanīya guṇātmane namaḥ
20.    oṃ martya-pāvana padāya namaḥ
21.    oṃ maheśāya namaḥ
22.    oṃ chāyā putrāya namaḥ
23.    oṃ śarvāya namaḥ
24.    oṃ śata tūṇīra dhāriṇe namaḥ
25.    oṃ cara-sthira swabhāvāya namaḥ
26.    oṃ a-cañcalāya namaḥ
27.    oṃ nīla varṇāya namaḥ
28.    oṃ nityāya namaḥ
29.    oṃ nīlāñjana nibhāya namaḥ
30.    oṃ nīlāmbara vibhūśaṇāya namaḥ
31.    oṃ niścalāya namaḥ
32.    oṃ vedyāya namaḥ
33.    oṃ vidhi rūpāya namaḥ
34.    oṃ virodhā dhāra bhūmaye namaḥ
35.    oṃ bhedā-spada svabhāvāya namaḥ
36.    oṃ vajra dehāya namaḥ

37.    oṃ vairāgya-dāya namaḥ
38.    oṃ vīrāya namaḥ
39.    oṃ vīta-roga bhayāya namaḥ
40.    oṃ vipat-parampareśāya namaḥ
41.    oṃ viśwa-vandyāya namaḥ
42.    oṃ gṛdhna vāhāya namaḥ
43.    oṃ gūḍhāya namaḥ
44.    oṃ kūrmāṅgāya namaḥ
45.    oṃ kurūpiṇe namaḥ
46.    oṃ kutsitāya namaḥ
47.    oṃ guṇāḍhyāya namaḥ
48.    oṃ gocarāya namaḥ
49.    oṃ avidyā mūla nāśāya namaḥ
50.    oṃ vidyāvidyā swarūpiṇe namaḥ
51.    oṃ āyuṣya kāraṇāya namaḥ
52.    oṃ āpadud-dhartre namaḥ
53.    oṃ viṣṇu bhaktāya namaḥ
54.    oṃ vaśine namaḥ
55.    oṃ vividhāgama vedine namaḥ
56.    oṃ vidhi-stutyāya namaḥ
57.    oṃ vandyāya namaḥ
58.    oṃ virūpākṣāya namaḥ
59.    oṃ variṣṭhāya namaḥ
60.    oṃ gariṣṭhāya namaḥ
61.    oṃ vajrāṅkuśa dharāya namaḥ
62.    oṃ varadābhaya hastāya namaḥ
63.    oṃ vāmanāya namaḥ
64.    oṃ jyeṣṭha-patnī sametāya namaḥ
65.    oṃ śreṣṭhāya namaḥ
66.    oṃ mitabhāṣiṇe namaḥ
67.    oṃ kaṣṭ-auwgha nāśa kartre namaḥ
68.    oṃ puṣṭidāya namaḥ
69.    oṃ stutyāya namaḥ
70.    oṃ stotra gamyāya namaḥ
71.    oṃ bhakti vaśyāya namaḥ
72.    oṃ bhānave namaḥ

73.    oṃ bhānu putrāya namaḥ
74.    oṃ bhavyāya namaḥ
75.    oṃ pāvanāya namaḥ
76.    oṃ dhanur-maṇḍala saṃsthāya namaḥ
77.    oṃ dhanadāya namaḥ
78.    oṃ dhanuṣmate namaḥ
79.    oṃ tanuprakāśa dehāya namaḥ
80.    oṃ tāmasāya namaḥ
81.    oṃ aśeṣa jana vandyāya namaḥ
82.    oṃ viśeśa phala dāyine namaḥ
83.    oṃ vaśīkṛta janeśāya namaḥ
84.    oṃ paśūnāṃ pataye namaḥ
85.    oṃ khecarāya namaḥ
86.    oṃ khageśāya namaḥ
87.    oṃ ghana nīlāmbarāya namaḥ
88.    oṃ kāṭhinya mānasāya namaḥ
89.    oṃ āryagaṇa stutyāya namaḥ
90.    oṃ nīlacchatrāya namaḥ
91.    oṃ nityāya namaḥ
92.    oṃ nirguṇāya namaḥ
93.    oṃ guṇātmane namaḥ
94.    oṃ nirāmayāya namaḥ
95.    oṃ nindyāya namaḥ
96.    oṃ vandanīyāya namaḥ
97.    oṃ dhīrāya namaḥ
98.    oṃ divya dehāya namaḥ
99.    oṃ dīnārti haraṇāya namaḥ
100.    oṃ dainya nāśakarāya namaḥ
101.    oṃ ārya jana gaṇyāya namaḥ
102.    oṃ krūrāya namaḥ
103.    oṃ krūra ceṣṭāya namaḥ
104.    oṃ kāma krodhakarāya namaḥ
105.    oṃ kalatra putra śatrutva kāraṇāya namaḥ
106.    oṃ paripoṣita bhaktāya namaḥ
107.    oṃ para bhīti harāya namaḥ
108.    oṃ bhakta saṅgha mano'bhīṣṭa phaladāya namaḥ

oṃ śaṃ śanīśvarāya namaḥ

bottom of page